Declension table of ?vastikuṇḍalikā

Deva

FeminineSingularDualPlural
Nominativevastikuṇḍalikā vastikuṇḍalike vastikuṇḍalikāḥ
Vocativevastikuṇḍalike vastikuṇḍalike vastikuṇḍalikāḥ
Accusativevastikuṇḍalikām vastikuṇḍalike vastikuṇḍalikāḥ
Instrumentalvastikuṇḍalikayā vastikuṇḍalikābhyām vastikuṇḍalikābhiḥ
Dativevastikuṇḍalikāyai vastikuṇḍalikābhyām vastikuṇḍalikābhyaḥ
Ablativevastikuṇḍalikāyāḥ vastikuṇḍalikābhyām vastikuṇḍalikābhyaḥ
Genitivevastikuṇḍalikāyāḥ vastikuṇḍalikayoḥ vastikuṇḍalikānām
Locativevastikuṇḍalikāyām vastikuṇḍalikayoḥ vastikuṇḍalikāsu

Adverb -vastikuṇḍalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria