Declension table of ?vastikarman

Deva

NeuterSingularDualPlural
Nominativevastikarma vastikarmaṇī vastikarmāṇi
Vocativevastikarman vastikarma vastikarmaṇī vastikarmāṇi
Accusativevastikarma vastikarmaṇī vastikarmāṇi
Instrumentalvastikarmaṇā vastikarmabhyām vastikarmabhiḥ
Dativevastikarmaṇe vastikarmabhyām vastikarmabhyaḥ
Ablativevastikarmaṇaḥ vastikarmabhyām vastikarmabhyaḥ
Genitivevastikarmaṇaḥ vastikarmaṇoḥ vastikarmaṇām
Locativevastikarmaṇi vastikarmaṇoḥ vastikarmasu

Compound vastikarma -

Adverb -vastikarma -vastikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria