Declension table of vastī

Deva

FeminineSingularDualPlural
Nominativevastī vastyau vastyaḥ
Vocativevasti vastyau vastyaḥ
Accusativevastīm vastyau vastīḥ
Instrumentalvastyā vastībhyām vastībhiḥ
Dativevastyai vastībhyām vastībhyaḥ
Ablativevastyāḥ vastībhyām vastībhyaḥ
Genitivevastyāḥ vastyoḥ vastīnām
Locativevastyām vastyoḥ vastīṣu

Compound vasti - vastī -

Adverb -vasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria