Declension table of vasti

Deva

FeminineSingularDualPlural
Nominativevastiḥ vastī vastayaḥ
Vocativevaste vastī vastayaḥ
Accusativevastim vastī vastīḥ
Instrumentalvastyā vastibhyām vastibhiḥ
Dativevastyai vastaye vastibhyām vastibhyaḥ
Ablativevastyāḥ vasteḥ vastibhyām vastibhyaḥ
Genitivevastyāḥ vasteḥ vastyoḥ vastīnām
Locativevastyām vastau vastyoḥ vastiṣu

Compound vasti -

Adverb -vasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria