Declension table of vastavyatā

Deva

FeminineSingularDualPlural
Nominativevastavyatā vastavyate vastavyatāḥ
Vocativevastavyate vastavyate vastavyatāḥ
Accusativevastavyatām vastavyate vastavyatāḥ
Instrumentalvastavyatayā vastavyatābhyām vastavyatābhiḥ
Dativevastavyatāyai vastavyatābhyām vastavyatābhyaḥ
Ablativevastavyatāyāḥ vastavyatābhyām vastavyatābhyaḥ
Genitivevastavyatāyāḥ vastavyatayoḥ vastavyatānām
Locativevastavyatāyām vastavyatayoḥ vastavyatāsu

Adverb -vastavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria