Declension table of vastavya

Deva

MasculineSingularDualPlural
Nominativevastavyaḥ vastavyau vastavyāḥ
Vocativevastavya vastavyau vastavyāḥ
Accusativevastavyam vastavyau vastavyān
Instrumentalvastavyena vastavyābhyām vastavyaiḥ vastavyebhiḥ
Dativevastavyāya vastavyābhyām vastavyebhyaḥ
Ablativevastavyāt vastavyābhyām vastavyebhyaḥ
Genitivevastavyasya vastavyayoḥ vastavyānām
Locativevastavye vastavyayoḥ vastavyeṣu

Compound vastavya -

Adverb -vastavyam -vastavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria