Declension table of ?vasta

Deva

NeuterSingularDualPlural
Nominativevastam vaste vastāni
Vocativevasta vaste vastāni
Accusativevastam vaste vastāni
Instrumentalvastena vastābhyām vastaiḥ
Dativevastāya vastābhyām vastebhyaḥ
Ablativevastāt vastābhyām vastebhyaḥ
Genitivevastasya vastayoḥ vastānām
Locativevaste vastayoḥ vasteṣu

Compound vasta -

Adverb -vastam -vastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria