Declension table of ?vastṛ

Deva

MasculineSingularDualPlural
Nominativevastā vastārau vastāraḥ
Vocativevastaḥ vastārau vastāraḥ
Accusativevastāram vastārau vastṝn
Instrumentalvastrā vastṛbhyām vastṛbhiḥ
Dativevastre vastṛbhyām vastṛbhyaḥ
Ablativevastuḥ vastṛbhyām vastṛbhyaḥ
Genitivevastuḥ vastroḥ vastṝṇām
Locativevastari vastroḥ vastṛṣu

Compound vastṛ -

Adverb -vastṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria