Declension table of ?vasnana

Deva

NeuterSingularDualPlural
Nominativevasnanam vasnane vasnanāni
Vocativevasnana vasnane vasnanāni
Accusativevasnanam vasnane vasnanāni
Instrumentalvasnanena vasnanābhyām vasnanaiḥ
Dativevasnanāya vasnanābhyām vasnanebhyaḥ
Ablativevasnanāt vasnanābhyām vasnanebhyaḥ
Genitivevasnanasya vasnanayoḥ vasnanānām
Locativevasnane vasnanayoḥ vasnaneṣu

Compound vasnana -

Adverb -vasnanam -vasnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria