Declension table of ?vasita

Deva

NeuterSingularDualPlural
Nominativevasitam vasite vasitāni
Vocativevasita vasite vasitāni
Accusativevasitam vasite vasitāni
Instrumentalvasitena vasitābhyām vasitaiḥ
Dativevasitāya vasitābhyām vasitebhyaḥ
Ablativevasitāt vasitābhyām vasitebhyaḥ
Genitivevasitasya vasitayoḥ vasitānām
Locativevasite vasitayoḥ vasiteṣu

Compound vasita -

Adverb -vasitam -vasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria