Declension table of ?vasitṛ

Deva

NeuterSingularDualPlural
Nominativevasitṛ vasitṛṇī vasitṝṇi
Vocativevasitṛ vasitṛṇī vasitṝṇi
Accusativevasitṛ vasitṛṇī vasitṝṇi
Instrumentalvasitṛṇā vasitṛbhyām vasitṛbhiḥ
Dativevasitṛṇe vasitṛbhyām vasitṛbhyaḥ
Ablativevasitṛṇaḥ vasitṛbhyām vasitṛbhyaḥ
Genitivevasitṛṇaḥ vasitṛṇoḥ vasitṝṇām
Locativevasitṛṇi vasitṛṇoḥ vasitṛṣu

Compound vasitṛ -

Adverb -vasitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria