Declension table of ?vasika

Deva

MasculineSingularDualPlural
Nominativevasikaḥ vasikau vasikāḥ
Vocativevasika vasikau vasikāḥ
Accusativevasikam vasikau vasikān
Instrumentalvasikena vasikābhyām vasikaiḥ vasikebhiḥ
Dativevasikāya vasikābhyām vasikebhyaḥ
Ablativevasikāt vasikābhyām vasikebhyaḥ
Genitivevasikasya vasikayoḥ vasikānām
Locativevasike vasikayoḥ vasikeṣu

Compound vasika -

Adverb -vasikam -vasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria