Declension table of ?vasīyobhūya

Deva

NeuterSingularDualPlural
Nominativevasīyobhūyam vasīyobhūye vasīyobhūyāni
Vocativevasīyobhūya vasīyobhūye vasīyobhūyāni
Accusativevasīyobhūyam vasīyobhūye vasīyobhūyāni
Instrumentalvasīyobhūyena vasīyobhūyābhyām vasīyobhūyaiḥ
Dativevasīyobhūyāya vasīyobhūyābhyām vasīyobhūyebhyaḥ
Ablativevasīyobhūyāt vasīyobhūyābhyām vasīyobhūyebhyaḥ
Genitivevasīyobhūyasya vasīyobhūyayoḥ vasīyobhūyānām
Locativevasīyobhūye vasīyobhūyayoḥ vasīyobhūyeṣu

Compound vasīyobhūya -

Adverb -vasīyobhūyam -vasīyobhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria