Declension table of ?vasī

Deva

FeminineSingularDualPlural
Nominativevasī vasyau vasyaḥ
Vocativevasi vasyau vasyaḥ
Accusativevasīm vasyau vasīḥ
Instrumentalvasyā vasībhyām vasībhiḥ
Dativevasyai vasībhyām vasībhyaḥ
Ablativevasyāḥ vasībhyām vasībhyaḥ
Genitivevasyāḥ vasyoḥ vasīnām
Locativevasyām vasyoḥ vasīṣu

Compound vasi - vasī -

Adverb -vasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria