Declension table of ?vasiṣṭhopapurāṇa

Deva

NeuterSingularDualPlural
Nominativevasiṣṭhopapurāṇam vasiṣṭhopapurāṇe vasiṣṭhopapurāṇāni
Vocativevasiṣṭhopapurāṇa vasiṣṭhopapurāṇe vasiṣṭhopapurāṇāni
Accusativevasiṣṭhopapurāṇam vasiṣṭhopapurāṇe vasiṣṭhopapurāṇāni
Instrumentalvasiṣṭhopapurāṇena vasiṣṭhopapurāṇābhyām vasiṣṭhopapurāṇaiḥ
Dativevasiṣṭhopapurāṇāya vasiṣṭhopapurāṇābhyām vasiṣṭhopapurāṇebhyaḥ
Ablativevasiṣṭhopapurāṇāt vasiṣṭhopapurāṇābhyām vasiṣṭhopapurāṇebhyaḥ
Genitivevasiṣṭhopapurāṇasya vasiṣṭhopapurāṇayoḥ vasiṣṭhopapurāṇānām
Locativevasiṣṭhopapurāṇe vasiṣṭhopapurāṇayoḥ vasiṣṭhopapurāṇeṣu

Compound vasiṣṭhopapurāṇa -

Adverb -vasiṣṭhopapurāṇam -vasiṣṭhopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria