Declension table of ?vasiṣṭhaśrāddhakalpa

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhaśrāddhakalpaḥ vasiṣṭhaśrāddhakalpau vasiṣṭhaśrāddhakalpāḥ
Vocativevasiṣṭhaśrāddhakalpa vasiṣṭhaśrāddhakalpau vasiṣṭhaśrāddhakalpāḥ
Accusativevasiṣṭhaśrāddhakalpam vasiṣṭhaśrāddhakalpau vasiṣṭhaśrāddhakalpān
Instrumentalvasiṣṭhaśrāddhakalpena vasiṣṭhaśrāddhakalpābhyām vasiṣṭhaśrāddhakalpaiḥ vasiṣṭhaśrāddhakalpebhiḥ
Dativevasiṣṭhaśrāddhakalpāya vasiṣṭhaśrāddhakalpābhyām vasiṣṭhaśrāddhakalpebhyaḥ
Ablativevasiṣṭhaśrāddhakalpāt vasiṣṭhaśrāddhakalpābhyām vasiṣṭhaśrāddhakalpebhyaḥ
Genitivevasiṣṭhaśrāddhakalpasya vasiṣṭhaśrāddhakalpayoḥ vasiṣṭhaśrāddhakalpānām
Locativevasiṣṭhaśrāddhakalpe vasiṣṭhaśrāddhakalpayoḥ vasiṣṭhaśrāddhakalpeṣu

Compound vasiṣṭhaśrāddhakalpa -

Adverb -vasiṣṭhaśrāddhakalpam -vasiṣṭhaśrāddhakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria