Declension table of ?vasiṣṭhaśilā

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhaśilā vasiṣṭhaśile vasiṣṭhaśilāḥ
Vocativevasiṣṭhaśile vasiṣṭhaśile vasiṣṭhaśilāḥ
Accusativevasiṣṭhaśilām vasiṣṭhaśile vasiṣṭhaśilāḥ
Instrumentalvasiṣṭhaśilayā vasiṣṭhaśilābhyām vasiṣṭhaśilābhiḥ
Dativevasiṣṭhaśilāyai vasiṣṭhaśilābhyām vasiṣṭhaśilābhyaḥ
Ablativevasiṣṭhaśilāyāḥ vasiṣṭhaśilābhyām vasiṣṭhaśilābhyaḥ
Genitivevasiṣṭhaśilāyāḥ vasiṣṭhaśilayoḥ vasiṣṭhaśilānām
Locativevasiṣṭhaśilāyām vasiṣṭhaśilayoḥ vasiṣṭhaśilāsu

Adverb -vasiṣṭhaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria