Declension table of ?vasiṣṭhaśikṣā

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhaśikṣā vasiṣṭhaśikṣe vasiṣṭhaśikṣāḥ
Vocativevasiṣṭhaśikṣe vasiṣṭhaśikṣe vasiṣṭhaśikṣāḥ
Accusativevasiṣṭhaśikṣām vasiṣṭhaśikṣe vasiṣṭhaśikṣāḥ
Instrumentalvasiṣṭhaśikṣayā vasiṣṭhaśikṣābhyām vasiṣṭhaśikṣābhiḥ
Dativevasiṣṭhaśikṣāyai vasiṣṭhaśikṣābhyām vasiṣṭhaśikṣābhyaḥ
Ablativevasiṣṭhaśikṣāyāḥ vasiṣṭhaśikṣābhyām vasiṣṭhaśikṣābhyaḥ
Genitivevasiṣṭhaśikṣāyāḥ vasiṣṭhaśikṣayoḥ vasiṣṭhaśikṣāṇām
Locativevasiṣṭhaśikṣāyām vasiṣṭhaśikṣayoḥ vasiṣṭhaśikṣāsu

Adverb -vasiṣṭhaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria