Declension table of ?vasiṣṭhayajña

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhayajñaḥ vasiṣṭhayajñau vasiṣṭhayajñāḥ
Vocativevasiṣṭhayajña vasiṣṭhayajñau vasiṣṭhayajñāḥ
Accusativevasiṣṭhayajñam vasiṣṭhayajñau vasiṣṭhayajñān
Instrumentalvasiṣṭhayajñena vasiṣṭhayajñābhyām vasiṣṭhayajñaiḥ vasiṣṭhayajñebhiḥ
Dativevasiṣṭhayajñāya vasiṣṭhayajñābhyām vasiṣṭhayajñebhyaḥ
Ablativevasiṣṭhayajñāt vasiṣṭhayajñābhyām vasiṣṭhayajñebhyaḥ
Genitivevasiṣṭhayajñasya vasiṣṭhayajñayoḥ vasiṣṭhayajñānām
Locativevasiṣṭhayajñe vasiṣṭhayajñayoḥ vasiṣṭhayajñeṣu

Compound vasiṣṭhayajña -

Adverb -vasiṣṭhayajñam -vasiṣṭhayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria