Declension table of ?vasiṣṭhatva

Deva

NeuterSingularDualPlural
Nominativevasiṣṭhatvam vasiṣṭhatve vasiṣṭhatvāni
Vocativevasiṣṭhatva vasiṣṭhatve vasiṣṭhatvāni
Accusativevasiṣṭhatvam vasiṣṭhatve vasiṣṭhatvāni
Instrumentalvasiṣṭhatvena vasiṣṭhatvābhyām vasiṣṭhatvaiḥ
Dativevasiṣṭhatvāya vasiṣṭhatvābhyām vasiṣṭhatvebhyaḥ
Ablativevasiṣṭhatvāt vasiṣṭhatvābhyām vasiṣṭhatvebhyaḥ
Genitivevasiṣṭhatvasya vasiṣṭhatvayoḥ vasiṣṭhatvānām
Locativevasiṣṭhatve vasiṣṭhatvayoḥ vasiṣṭhatveṣu

Compound vasiṣṭhatva -

Adverb -vasiṣṭhatvam -vasiṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria