Declension table of ?vasiṣṭhatantra

Deva

NeuterSingularDualPlural
Nominativevasiṣṭhatantram vasiṣṭhatantre vasiṣṭhatantrāṇi
Vocativevasiṣṭhatantra vasiṣṭhatantre vasiṣṭhatantrāṇi
Accusativevasiṣṭhatantram vasiṣṭhatantre vasiṣṭhatantrāṇi
Instrumentalvasiṣṭhatantreṇa vasiṣṭhatantrābhyām vasiṣṭhatantraiḥ
Dativevasiṣṭhatantrāya vasiṣṭhatantrābhyām vasiṣṭhatantrebhyaḥ
Ablativevasiṣṭhatantrāt vasiṣṭhatantrābhyām vasiṣṭhatantrebhyaḥ
Genitivevasiṣṭhatantrasya vasiṣṭhatantrayoḥ vasiṣṭhatantrāṇām
Locativevasiṣṭhatantre vasiṣṭhatantrayoḥ vasiṣṭhatantreṣu

Compound vasiṣṭhatantra -

Adverb -vasiṣṭhatantram -vasiṣṭhatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria