Declension table of ?vasiṣṭhasiddhānta

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhasiddhāntaḥ vasiṣṭhasiddhāntau vasiṣṭhasiddhāntāḥ
Vocativevasiṣṭhasiddhānta vasiṣṭhasiddhāntau vasiṣṭhasiddhāntāḥ
Accusativevasiṣṭhasiddhāntam vasiṣṭhasiddhāntau vasiṣṭhasiddhāntān
Instrumentalvasiṣṭhasiddhāntena vasiṣṭhasiddhāntābhyām vasiṣṭhasiddhāntaiḥ vasiṣṭhasiddhāntebhiḥ
Dativevasiṣṭhasiddhāntāya vasiṣṭhasiddhāntābhyām vasiṣṭhasiddhāntebhyaḥ
Ablativevasiṣṭhasiddhāntāt vasiṣṭhasiddhāntābhyām vasiṣṭhasiddhāntebhyaḥ
Genitivevasiṣṭhasiddhāntasya vasiṣṭhasiddhāntayoḥ vasiṣṭhasiddhāntānām
Locativevasiṣṭhasiddhānte vasiṣṭhasiddhāntayoḥ vasiṣṭhasiddhānteṣu

Compound vasiṣṭhasiddhānta -

Adverb -vasiṣṭhasiddhāntam -vasiṣṭhasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria