Declension table of ?vasiṣṭhasaṃsarpa

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhasaṃsarpaḥ vasiṣṭhasaṃsarpau vasiṣṭhasaṃsarpāḥ
Vocativevasiṣṭhasaṃsarpa vasiṣṭhasaṃsarpau vasiṣṭhasaṃsarpāḥ
Accusativevasiṣṭhasaṃsarpam vasiṣṭhasaṃsarpau vasiṣṭhasaṃsarpān
Instrumentalvasiṣṭhasaṃsarpeṇa vasiṣṭhasaṃsarpābhyām vasiṣṭhasaṃsarpaiḥ vasiṣṭhasaṃsarpebhiḥ
Dativevasiṣṭhasaṃsarpāya vasiṣṭhasaṃsarpābhyām vasiṣṭhasaṃsarpebhyaḥ
Ablativevasiṣṭhasaṃsarpāt vasiṣṭhasaṃsarpābhyām vasiṣṭhasaṃsarpebhyaḥ
Genitivevasiṣṭhasaṃsarpasya vasiṣṭhasaṃsarpayoḥ vasiṣṭhasaṃsarpāṇām
Locativevasiṣṭhasaṃsarpe vasiṣṭhasaṃsarpayoḥ vasiṣṭhasaṃsarpeṣu

Compound vasiṣṭhasaṃsarpa -

Adverb -vasiṣṭhasaṃsarpam -vasiṣṭhasaṃsarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria