Declension table of ?vasiṣṭhasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhasaṃhitā vasiṣṭhasaṃhite vasiṣṭhasaṃhitāḥ
Vocativevasiṣṭhasaṃhite vasiṣṭhasaṃhite vasiṣṭhasaṃhitāḥ
Accusativevasiṣṭhasaṃhitām vasiṣṭhasaṃhite vasiṣṭhasaṃhitāḥ
Instrumentalvasiṣṭhasaṃhitayā vasiṣṭhasaṃhitābhyām vasiṣṭhasaṃhitābhiḥ
Dativevasiṣṭhasaṃhitāyai vasiṣṭhasaṃhitābhyām vasiṣṭhasaṃhitābhyaḥ
Ablativevasiṣṭhasaṃhitāyāḥ vasiṣṭhasaṃhitābhyām vasiṣṭhasaṃhitābhyaḥ
Genitivevasiṣṭhasaṃhitāyāḥ vasiṣṭhasaṃhitayoḥ vasiṣṭhasaṃhitānām
Locativevasiṣṭhasaṃhitāyām vasiṣṭhasaṃhitayoḥ vasiṣṭhasaṃhitāsu

Adverb -vasiṣṭhasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria