Declension table of ?vasiṣṭhaputra

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhaputraḥ vasiṣṭhaputrau vasiṣṭhaputrāḥ
Vocativevasiṣṭhaputra vasiṣṭhaputrau vasiṣṭhaputrāḥ
Accusativevasiṣṭhaputram vasiṣṭhaputrau vasiṣṭhaputrān
Instrumentalvasiṣṭhaputreṇa vasiṣṭhaputrābhyām vasiṣṭhaputraiḥ vasiṣṭhaputrebhiḥ
Dativevasiṣṭhaputrāya vasiṣṭhaputrābhyām vasiṣṭhaputrebhyaḥ
Ablativevasiṣṭhaputrāt vasiṣṭhaputrābhyām vasiṣṭhaputrebhyaḥ
Genitivevasiṣṭhaputrasya vasiṣṭhaputrayoḥ vasiṣṭhaputrāṇām
Locativevasiṣṭhaputre vasiṣṭhaputrayoḥ vasiṣṭhaputreṣu

Compound vasiṣṭhaputra -

Adverb -vasiṣṭhaputram -vasiṣṭhaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria