Declension table of ?vasiṣṭhapramukhā

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhapramukhā vasiṣṭhapramukhe vasiṣṭhapramukhāḥ
Vocativevasiṣṭhapramukhe vasiṣṭhapramukhe vasiṣṭhapramukhāḥ
Accusativevasiṣṭhapramukhām vasiṣṭhapramukhe vasiṣṭhapramukhāḥ
Instrumentalvasiṣṭhapramukhayā vasiṣṭhapramukhābhyām vasiṣṭhapramukhābhiḥ
Dativevasiṣṭhapramukhāyai vasiṣṭhapramukhābhyām vasiṣṭhapramukhābhyaḥ
Ablativevasiṣṭhapramukhāyāḥ vasiṣṭhapramukhābhyām vasiṣṭhapramukhābhyaḥ
Genitivevasiṣṭhapramukhāyāḥ vasiṣṭhapramukhayoḥ vasiṣṭhapramukhāṇām
Locativevasiṣṭhapramukhāyām vasiṣṭhapramukhayoḥ vasiṣṭhapramukhāsu

Adverb -vasiṣṭhapramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria