Declension table of ?vasiṣṭhapramukha

Deva

NeuterSingularDualPlural
Nominativevasiṣṭhapramukham vasiṣṭhapramukhe vasiṣṭhapramukhāṇi
Vocativevasiṣṭhapramukha vasiṣṭhapramukhe vasiṣṭhapramukhāṇi
Accusativevasiṣṭhapramukham vasiṣṭhapramukhe vasiṣṭhapramukhāṇi
Instrumentalvasiṣṭhapramukheṇa vasiṣṭhapramukhābhyām vasiṣṭhapramukhaiḥ
Dativevasiṣṭhapramukhāya vasiṣṭhapramukhābhyām vasiṣṭhapramukhebhyaḥ
Ablativevasiṣṭhapramukhāt vasiṣṭhapramukhābhyām vasiṣṭhapramukhebhyaḥ
Genitivevasiṣṭhapramukhasya vasiṣṭhapramukhayoḥ vasiṣṭhapramukhāṇām
Locativevasiṣṭhapramukhe vasiṣṭhapramukhayoḥ vasiṣṭhapramukheṣu

Compound vasiṣṭhapramukha -

Adverb -vasiṣṭhapramukham -vasiṣṭhapramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria