Declension table of ?vasiṣṭhaprācī

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhaprācī vasiṣṭhaprācyau vasiṣṭhaprācyaḥ
Vocativevasiṣṭhaprāci vasiṣṭhaprācyau vasiṣṭhaprācyaḥ
Accusativevasiṣṭhaprācīm vasiṣṭhaprācyau vasiṣṭhaprācīḥ
Instrumentalvasiṣṭhaprācyā vasiṣṭhaprācībhyām vasiṣṭhaprācībhiḥ
Dativevasiṣṭhaprācyai vasiṣṭhaprācībhyām vasiṣṭhaprācībhyaḥ
Ablativevasiṣṭhaprācyāḥ vasiṣṭhaprācībhyām vasiṣṭhaprācībhyaḥ
Genitivevasiṣṭhaprācyāḥ vasiṣṭhaprācyoḥ vasiṣṭhaprācīnām
Locativevasiṣṭhaprācyām vasiṣṭhaprācyoḥ vasiṣṭhaprācīṣu

Compound vasiṣṭhaprāci - vasiṣṭhaprācī -

Adverb -vasiṣṭhaprāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria