Declension table of ?vasiṣṭhanihava

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhanihavaḥ vasiṣṭhanihavau vasiṣṭhanihavāḥ
Vocativevasiṣṭhanihava vasiṣṭhanihavau vasiṣṭhanihavāḥ
Accusativevasiṣṭhanihavam vasiṣṭhanihavau vasiṣṭhanihavān
Instrumentalvasiṣṭhanihavena vasiṣṭhanihavābhyām vasiṣṭhanihavaiḥ vasiṣṭhanihavebhiḥ
Dativevasiṣṭhanihavāya vasiṣṭhanihavābhyām vasiṣṭhanihavebhyaḥ
Ablativevasiṣṭhanihavāt vasiṣṭhanihavābhyām vasiṣṭhanihavebhyaḥ
Genitivevasiṣṭhanihavasya vasiṣṭhanihavayoḥ vasiṣṭhanihavānām
Locativevasiṣṭhanihave vasiṣṭhanihavayoḥ vasiṣṭhanihaveṣu

Compound vasiṣṭhanihava -

Adverb -vasiṣṭhanihavam -vasiṣṭhanihavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria