Declension table of ?vasiṣṭhaliṅgapurāṇa

Deva

NeuterSingularDualPlural
Nominativevasiṣṭhaliṅgapurāṇam vasiṣṭhaliṅgapurāṇe vasiṣṭhaliṅgapurāṇāni
Vocativevasiṣṭhaliṅgapurāṇa vasiṣṭhaliṅgapurāṇe vasiṣṭhaliṅgapurāṇāni
Accusativevasiṣṭhaliṅgapurāṇam vasiṣṭhaliṅgapurāṇe vasiṣṭhaliṅgapurāṇāni
Instrumentalvasiṣṭhaliṅgapurāṇena vasiṣṭhaliṅgapurāṇābhyām vasiṣṭhaliṅgapurāṇaiḥ
Dativevasiṣṭhaliṅgapurāṇāya vasiṣṭhaliṅgapurāṇābhyām vasiṣṭhaliṅgapurāṇebhyaḥ
Ablativevasiṣṭhaliṅgapurāṇāt vasiṣṭhaliṅgapurāṇābhyām vasiṣṭhaliṅgapurāṇebhyaḥ
Genitivevasiṣṭhaliṅgapurāṇasya vasiṣṭhaliṅgapurāṇayoḥ vasiṣṭhaliṅgapurāṇānām
Locativevasiṣṭhaliṅgapurāṇe vasiṣṭhaliṅgapurāṇayoḥ vasiṣṭhaliṅgapurāṇeṣu

Compound vasiṣṭhaliṅgapurāṇa -

Adverb -vasiṣṭhaliṅgapurāṇam -vasiṣṭhaliṅgapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria