Declension table of ?vasiṣṭhabhṛgvatrisama

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhabhṛgvatrisamaḥ vasiṣṭhabhṛgvatrisamau vasiṣṭhabhṛgvatrisamāḥ
Vocativevasiṣṭhabhṛgvatrisama vasiṣṭhabhṛgvatrisamau vasiṣṭhabhṛgvatrisamāḥ
Accusativevasiṣṭhabhṛgvatrisamam vasiṣṭhabhṛgvatrisamau vasiṣṭhabhṛgvatrisamān
Instrumentalvasiṣṭhabhṛgvatrisamena vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamaiḥ vasiṣṭhabhṛgvatrisamebhiḥ
Dativevasiṣṭhabhṛgvatrisamāya vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamebhyaḥ
Ablativevasiṣṭhabhṛgvatrisamāt vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamebhyaḥ
Genitivevasiṣṭhabhṛgvatrisamasya vasiṣṭhabhṛgvatrisamayoḥ vasiṣṭhabhṛgvatrisamānām
Locativevasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamayoḥ vasiṣṭhabhṛgvatrisameṣu

Compound vasiṣṭhabhṛgvatrisama -

Adverb -vasiṣṭhabhṛgvatrisamam -vasiṣṭhabhṛgvatrisamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria