Declension table of ?vasiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhā vasiṣṭhe vasiṣṭhāḥ
Vocativevasiṣṭhe vasiṣṭhe vasiṣṭhāḥ
Accusativevasiṣṭhām vasiṣṭhe vasiṣṭhāḥ
Instrumentalvasiṣṭhayā vasiṣṭhābhyām vasiṣṭhābhiḥ
Dativevasiṣṭhāyai vasiṣṭhābhyām vasiṣṭhābhyaḥ
Ablativevasiṣṭhāyāḥ vasiṣṭhābhyām vasiṣṭhābhyaḥ
Genitivevasiṣṭhāyāḥ vasiṣṭhayoḥ vasiṣṭhānām
Locativevasiṣṭhāyām vasiṣṭhayoḥ vasiṣṭhāsu

Adverb -vasiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria