Declension table of ?vasi

Deva

MasculineSingularDualPlural
Nominativevasiḥ vasī vasayaḥ
Vocativevase vasī vasayaḥ
Accusativevasim vasī vasīn
Instrumentalvasinā vasibhyām vasibhiḥ
Dativevasaye vasibhyām vasibhyaḥ
Ablativevaseḥ vasibhyām vasibhyaḥ
Genitivevaseḥ vasyoḥ vasīnām
Locativevasau vasyoḥ vasiṣu

Compound vasi -

Adverb -vasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria