Declension table of ?vasavya

Deva

NeuterSingularDualPlural
Nominativevasavyam vasavye vasavyāni
Vocativevasavya vasavye vasavyāni
Accusativevasavyam vasavye vasavyāni
Instrumentalvasavyena vasavyābhyām vasavyaiḥ
Dativevasavyāya vasavyābhyām vasavyebhyaḥ
Ablativevasavyāt vasavyābhyām vasavyebhyaḥ
Genitivevasavyasya vasavyayoḥ vasavyānām
Locativevasavye vasavyayoḥ vasavyeṣu

Compound vasavya -

Adverb -vasavyam -vasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria