Declension table of ?vasavya

Deva

MasculineSingularDualPlural
Nominativevasavyaḥ vasavyau vasavyāḥ
Vocativevasavya vasavyau vasavyāḥ
Accusativevasavyam vasavyau vasavyān
Instrumentalvasavyena vasavyābhyām vasavyaiḥ vasavyebhiḥ
Dativevasavyāya vasavyābhyām vasavyebhyaḥ
Ablativevasavyāt vasavyābhyām vasavyebhyaḥ
Genitivevasavyasya vasavyayoḥ vasavyānām
Locativevasavye vasavyayoḥ vasavyeṣu

Compound vasavya -

Adverb -vasavyam -vasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria