Declension table of ?vasavāna

Deva

MasculineSingularDualPlural
Nominativevasavānaḥ vasavānau vasavānāḥ
Vocativevasavāna vasavānau vasavānāḥ
Accusativevasavānam vasavānau vasavānān
Instrumentalvasavānena vasavānābhyām vasavānaiḥ vasavānebhiḥ
Dativevasavānāya vasavānābhyām vasavānebhyaḥ
Ablativevasavānāt vasavānābhyām vasavānebhyaḥ
Genitivevasavānasya vasavānayoḥ vasavānānām
Locativevasavāne vasavānayoḥ vasavāneṣu

Compound vasavāna -

Adverb -vasavānam -vasavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria