Declension table of ?vasatīvarī

Deva

FeminineSingularDualPlural
Nominativevasatīvarī vasatīvaryau vasatīvaryaḥ
Vocativevasatīvari vasatīvaryau vasatīvaryaḥ
Accusativevasatīvarīm vasatīvaryau vasatīvarīḥ
Instrumentalvasatīvaryā vasatīvarībhyām vasatīvarībhiḥ
Dativevasatīvaryai vasatīvarībhyām vasatīvarībhyaḥ
Ablativevasatīvaryāḥ vasatīvarībhyām vasatīvarībhyaḥ
Genitivevasatīvaryāḥ vasatīvaryoḥ vasatīvarīṇām
Locativevasatīvaryām vasatīvaryoḥ vasatīvarīṣu

Compound vasatīvari - vasatīvarī -

Adverb -vasatīvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria