Declension table of ?vasatī

Deva

FeminineSingularDualPlural
Nominativevasatī vasatyau vasatyaḥ
Vocativevasati vasatyau vasatyaḥ
Accusativevasatīm vasatyau vasatīḥ
Instrumentalvasatyā vasatībhyām vasatībhiḥ
Dativevasatyai vasatībhyām vasatībhyaḥ
Ablativevasatyāḥ vasatībhyām vasatībhyaḥ
Genitivevasatyāḥ vasatyoḥ vasatīnām
Locativevasatyām vasatyoḥ vasatīṣu

Compound vasati - vasatī -

Adverb -vasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria