Declension table of vasati

Deva

MasculineSingularDualPlural
Nominativevasatiḥ vasatī vasatayaḥ
Vocativevasate vasatī vasatayaḥ
Accusativevasatim vasatī vasatīn
Instrumentalvasatinā vasatibhyām vasatibhiḥ
Dativevasataye vasatibhyām vasatibhyaḥ
Ablativevasateḥ vasatibhyām vasatibhyaḥ
Genitivevasateḥ vasatyoḥ vasatīnām
Locativevasatau vasatyoḥ vasatiṣu

Compound vasati -

Adverb -vasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria