Declension table of vasati

Deva

FeminineSingularDualPlural
Nominativevasatiḥ vasatī vasatayaḥ
Vocativevasate vasatī vasatayaḥ
Accusativevasatim vasatī vasatīḥ
Instrumentalvasatyā vasatibhyām vasatibhiḥ
Dativevasatyai vasataye vasatibhyām vasatibhyaḥ
Ablativevasatyāḥ vasateḥ vasatibhyām vasatibhyaḥ
Genitivevasatyāḥ vasateḥ vasatyoḥ vasatīnām
Locativevasatyām vasatau vasatyoḥ vasatiṣu

Compound vasati -

Adverb -vasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria