Declension table of ?vasantaśrī

Deva

FeminineSingularDualPlural
Nominativevasantaśrīḥ vasantaśriyau vasantaśriyaḥ
Vocativevasantaśrīḥ vasantaśriyau vasantaśriyaḥ
Accusativevasantaśriyam vasantaśriyau vasantaśriyaḥ
Instrumentalvasantaśriyā vasantaśrībhyām vasantaśrībhiḥ
Dativevasantaśriyai vasantaśriye vasantaśrībhyām vasantaśrībhyaḥ
Ablativevasantaśriyāḥ vasantaśriyaḥ vasantaśrībhyām vasantaśrībhyaḥ
Genitivevasantaśriyāḥ vasantaśriyaḥ vasantaśriyoḥ vasantaśrīṇām vasantaśriyām
Locativevasantaśriyi vasantaśriyām vasantaśriyoḥ vasantaśrīṣu

Compound vasantaśrī -

Adverb -vasantaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria