Declension table of ?vasantavitala

Deva

MasculineSingularDualPlural
Nominativevasantavitalaḥ vasantavitalau vasantavitalāḥ
Vocativevasantavitala vasantavitalau vasantavitalāḥ
Accusativevasantavitalam vasantavitalau vasantavitalān
Instrumentalvasantavitalena vasantavitalābhyām vasantavitalaiḥ vasantavitalebhiḥ
Dativevasantavitalāya vasantavitalābhyām vasantavitalebhyaḥ
Ablativevasantavitalāt vasantavitalābhyām vasantavitalebhyaḥ
Genitivevasantavitalasya vasantavitalayoḥ vasantavitalānām
Locativevasantavitale vasantavitalayoḥ vasantavitaleṣu

Compound vasantavitala -

Adverb -vasantavitalam -vasantavitalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria