Declension table of ?vasantasena

Deva

MasculineSingularDualPlural
Nominativevasantasenaḥ vasantasenau vasantasenāḥ
Vocativevasantasena vasantasenau vasantasenāḥ
Accusativevasantasenam vasantasenau vasantasenān
Instrumentalvasantasenena vasantasenābhyām vasantasenaiḥ vasantasenebhiḥ
Dativevasantasenāya vasantasenābhyām vasantasenebhyaḥ
Ablativevasantasenāt vasantasenābhyām vasantasenebhyaḥ
Genitivevasantasenasya vasantasenayoḥ vasantasenānām
Locativevasantasene vasantasenayoḥ vasantaseneṣu

Compound vasantasena -

Adverb -vasantasenam -vasantasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria