Declension table of ?vasantasakha

Deva

MasculineSingularDualPlural
Nominativevasantasakhaḥ vasantasakhau vasantasakhāḥ
Vocativevasantasakha vasantasakhau vasantasakhāḥ
Accusativevasantasakham vasantasakhau vasantasakhān
Instrumentalvasantasakhena vasantasakhābhyām vasantasakhaiḥ vasantasakhebhiḥ
Dativevasantasakhāya vasantasakhābhyām vasantasakhebhyaḥ
Ablativevasantasakhāt vasantasakhābhyām vasantasakhebhyaḥ
Genitivevasantasakhasya vasantasakhayoḥ vasantasakhānām
Locativevasantasakhe vasantasakhayoḥ vasantasakheṣu

Compound vasantasakha -

Adverb -vasantasakham -vasantasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria