Declension table of ?vasantasahāya

Deva

MasculineSingularDualPlural
Nominativevasantasahāyaḥ vasantasahāyau vasantasahāyāḥ
Vocativevasantasahāya vasantasahāyau vasantasahāyāḥ
Accusativevasantasahāyam vasantasahāyau vasantasahāyān
Instrumentalvasantasahāyena vasantasahāyābhyām vasantasahāyaiḥ vasantasahāyebhiḥ
Dativevasantasahāyāya vasantasahāyābhyām vasantasahāyebhyaḥ
Ablativevasantasahāyāt vasantasahāyābhyām vasantasahāyebhyaḥ
Genitivevasantasahāyasya vasantasahāyayoḥ vasantasahāyānām
Locativevasantasahāye vasantasahāyayoḥ vasantasahāyeṣu

Compound vasantasahāya -

Adverb -vasantasahāyam -vasantasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria