Declension table of vasantartu

Deva

MasculineSingularDualPlural
Nominativevasantartuḥ vasantartū vasantartavaḥ
Vocativevasantarto vasantartū vasantartavaḥ
Accusativevasantartum vasantartū vasantartūn
Instrumentalvasantartunā vasantartubhyām vasantartubhiḥ
Dativevasantartave vasantartubhyām vasantartubhyaḥ
Ablativevasantartoḥ vasantartubhyām vasantartubhyaḥ
Genitivevasantartoḥ vasantartvoḥ vasantartūnām
Locativevasantartau vasantartvoḥ vasantartuṣu

Compound vasantartu -

Adverb -vasantartu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria