Declension table of ?vasantapuṣpa

Deva

NeuterSingularDualPlural
Nominativevasantapuṣpam vasantapuṣpe vasantapuṣpāṇi
Vocativevasantapuṣpa vasantapuṣpe vasantapuṣpāṇi
Accusativevasantapuṣpam vasantapuṣpe vasantapuṣpāṇi
Instrumentalvasantapuṣpeṇa vasantapuṣpābhyām vasantapuṣpaiḥ
Dativevasantapuṣpāya vasantapuṣpābhyām vasantapuṣpebhyaḥ
Ablativevasantapuṣpāt vasantapuṣpābhyām vasantapuṣpebhyaḥ
Genitivevasantapuṣpasya vasantapuṣpayoḥ vasantapuṣpāṇām
Locativevasantapuṣpe vasantapuṣpayoḥ vasantapuṣpeṣu

Compound vasantapuṣpa -

Adverb -vasantapuṣpam -vasantapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria