Declension table of vasantapañcamī

Deva

FeminineSingularDualPlural
Nominativevasantapañcamī vasantapañcamyau vasantapañcamyaḥ
Vocativevasantapañcami vasantapañcamyau vasantapañcamyaḥ
Accusativevasantapañcamīm vasantapañcamyau vasantapañcamīḥ
Instrumentalvasantapañcamyā vasantapañcamībhyām vasantapañcamībhiḥ
Dativevasantapañcamyai vasantapañcamībhyām vasantapañcamībhyaḥ
Ablativevasantapañcamyāḥ vasantapañcamībhyām vasantapañcamībhyaḥ
Genitivevasantapañcamyāḥ vasantapañcamyoḥ vasantapañcamīnām
Locativevasantapañcamyām vasantapañcamyoḥ vasantapañcamīṣu

Compound vasantapañcami - vasantapañcamī -

Adverb -vasantapañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria