Declension table of ?vasantamahotsava

Deva

MasculineSingularDualPlural
Nominativevasantamahotsavaḥ vasantamahotsavau vasantamahotsavāḥ
Vocativevasantamahotsava vasantamahotsavau vasantamahotsavāḥ
Accusativevasantamahotsavam vasantamahotsavau vasantamahotsavān
Instrumentalvasantamahotsavena vasantamahotsavābhyām vasantamahotsavaiḥ vasantamahotsavebhiḥ
Dativevasantamahotsavāya vasantamahotsavābhyām vasantamahotsavebhyaḥ
Ablativevasantamahotsavāt vasantamahotsavābhyām vasantamahotsavebhyaḥ
Genitivevasantamahotsavasya vasantamahotsavayoḥ vasantamahotsavānām
Locativevasantamahotsave vasantamahotsavayoḥ vasantamahotsaveṣu

Compound vasantamahotsava -

Adverb -vasantamahotsavam -vasantamahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria