Declension table of ?vasantamadana

Deva

NeuterSingularDualPlural
Nominativevasantamadanam vasantamadane vasantamadanāni
Vocativevasantamadana vasantamadane vasantamadanāni
Accusativevasantamadanam vasantamadane vasantamadanāni
Instrumentalvasantamadanena vasantamadanābhyām vasantamadanaiḥ
Dativevasantamadanāya vasantamadanābhyām vasantamadanebhyaḥ
Ablativevasantamadanāt vasantamadanābhyām vasantamadanebhyaḥ
Genitivevasantamadanasya vasantamadanayoḥ vasantamadanānām
Locativevasantamadane vasantamadanayoḥ vasantamadaneṣu

Compound vasantamadana -

Adverb -vasantamadanam -vasantamadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria